Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্ৰভোৰিচ্ছাতো ৱযং যদি জীৱামস্তৰ্হ্যেতৎ কৰ্ম্ম তৎ কৰ্ম্ম ৱা কৰিষ্যাম ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্রভোরিচ্ছাতো ৱযং যদি জীৱামস্তর্হ্যেতৎ কর্ম্ম তৎ কর্ম্ম ৱা করিষ্যাম ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒနုက္တွာ ယုၐ္မာကမ် ဣဒံ ကထနီယံ ပြဘောရိစ္ဆာတော ဝယံ ယဒိ ဇီဝါမသ္တရှျေတတ် ကရ္မ္မ တတ် ကရ္မ္မ ဝါ ကရိၐျာမ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદનુક્ત્વા યુષ્માકમ્ ઇદં કથનીયં પ્રભોરિચ્છાતો વયં યદિ જીવામસ્તર્હ્યેતત્ કર્મ્મ તત્ કર્મ્મ વા કરિષ્યામ ઇતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:15
10 अन्तरसन्दर्भाः  

यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।


एतस्मिन् यमहं तत्पुत्रीयसुसंवादप्रचारणेन मनसा परिचरामि स ईश्वरो मम साक्षी विद्यते।


तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।


यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।


किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।


ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते।


किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्