yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|
याकूब 1:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ক্লেশকালে পিতৃহীনানাং ৱিধৱানাঞ্চ যদ্ অৱেক্ষণং সংসাৰাচ্চ নিষ্কলঙ্কেন যদ্ আত্মৰক্ষণং তদেৱ পিতুৰীশ্ৱৰস্য সাক্ষাৎ শুচি ৰ্নিৰ্ম্মলা চ ভক্তিঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ক্লেশকালে পিতৃহীনানাং ৱিধৱানাঞ্চ যদ্ অৱেক্ষণং সংসারাচ্চ নিষ্কলঙ্কেন যদ্ আত্মরক্ষণং তদেৱ পিতুরীশ্ৱরস্য সাক্ষাৎ শুচি র্নির্ম্মলা চ ভক্তিঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script က္လေၑကာလေ ပိတၖဟီနာနာံ ဝိဓဝါနာဉ္စ ယဒ် အဝေက္ၐဏံ သံသာရာစ္စ နိၐ္ကလင်္ကေန ယဒ် အာတ္မရက္ၐဏံ တဒေဝ ပိတုရီၑွရသျ သာက္ၐာတ် ၑုစိ ရ္နိရ္မ္မလာ စ ဘက္တိး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ક્લેશકાલે પિતૃહીનાનાં વિધવાનાઞ્ચ યદ્ અવેક્ષણં સંસારાચ્ચ નિષ્કલઙ્કેન યદ્ આત્મરક્ષણં તદેવ પિતુરીશ્વરસ્ય સાક્ષાત્ શુચિ ર્નિર્મ્મલા ચ ભક્તિઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script klezakAle pitRhInAnAM vidhavAnAJca yad avekSaNaM saMsArAcca niSkalaGkena yad AtmarakSaNaM tadeva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH| |
yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|
tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|
vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|
asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO
Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|
upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|
kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|
sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,
kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|
tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH|
hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|
tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|
trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|
ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|
ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|