Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 12:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰং যূযং সাংসাৰিকা ইৱ মাচৰত, কিন্তু স্ৱং স্ৱং স্ৱভাৱং পৰাৱৰ্ত্য নূতনাচাৰিণো ভৱত, তত ঈশ্ৱৰস্য নিদেশঃ কীদৃগ্ উত্তমো গ্ৰহণীযঃ সম্পূৰ্ণশ্চেতি যুষ্মাভিৰনুভাৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরং যূযং সাংসারিকা ইৱ মাচরত, কিন্তু স্ৱং স্ৱং স্ৱভাৱং পরাৱর্ত্য নূতনাচারিণো ভৱত, তত ঈশ্ৱরস্য নিদেশঃ কীদৃগ্ উত্তমো গ্রহণীযঃ সম্পূর্ণশ্চেতি যুষ্মাভিরনুভাৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရံ ယူယံ သာံသာရိကာ ဣဝ မာစရတ, ကိန္တု သွံ သွံ သွဘာဝံ ပရာဝရ္တျ နူတနာစာရိဏော ဘဝတ, တတ ဤၑွရသျ နိဒေၑး ကီဒၖဂ် ဥတ္တမော ဂြဟဏီယး သမ္ပူရ္ဏၑ္စေတိ ယုၐ္မာဘိရနုဘာဝိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અપરં યૂયં સાંસારિકા ઇવ માચરત, કિન્તુ સ્વં સ્વં સ્વભાવં પરાવર્ત્ય નૂતનાચારિણો ભવત, તત ઈશ્વરસ્ય નિદેશઃ કીદૃગ્ ઉત્તમો ગ્રહણીયઃ સમ્પૂર્ણશ્ચેતિ યુષ્માભિરનુભાવિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNo bhavata, tata Izvarasya nidezaH kIdRg uttamo grahaNIyaH sampUrNazceti yuSmAbhiranubhAviSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:2
61 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|


tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


ataEva vyavasthA pavitrA, AdEzazca pavitrO nyAyyO hitakArI ca bhavati|


vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE|


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,


svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|


khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|


IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|


vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti


yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya


yataH prabhu rmadhura EtasyAsvAdaM yUyaM prAptavantaH|


itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|


hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tad AzcaryyaM na manyadhvaM|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्