adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|
प्रेरिता 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগৰম্ আনযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগরম্ আনযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ၑော်လော ဘူမိတ ဥတ္ထာယ စက္ၐုၐီ ဥန္မီလျ ကမပိ န ဒၖၐ္ဋဝါန်၊ တဒါ လောကာသ္တသျ ဟသ္တော် ဓၖတွာ ဒမ္မေၐက္နဂရမ် အာနယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં શૌલો ભૂમિત ઉત્થાય ચક્ષુષી ઉન્મીલ્ય કમપિ ન દૃષ્ટવાન્| તદા લોકાસ્તસ્ય હસ્તૌ ધૃત્વા દમ્મેષક્નગરમ્ આનયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM zaulo bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lokAstasya hastau dhRtvA dammeSaknagaram Anayan| |
adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|
anantaraM tasyAH kharataradIptEH kAraNAt kimapi na dRSTvA saggigaNEna dhRtahastaH san dammESakanagaraM vrajitavAn|
ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|
dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|