Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগৰম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগরম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ ၑော်လော ဘူမိတ ဥတ္ထာယ စက္ၐုၐီ ဥန္မီလျ ကမပိ န ဒၖၐ္ဋဝါန်၊ တဒါ လောကာသ္တသျ ဟသ္တော် ဓၖတွာ ဒမ္မေၐက္နဂရမ် အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અનન્તરં શૌલો ભૂમિત ઉત્થાય ચક્ષુષી ઉન્મીલ્ય કમપિ ન દૃષ્ટવાન્| તદા લોકાસ્તસ્ય હસ્તૌ ધૃત્વા દમ્મેષક્નગરમ્ આનયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 anantaraM zaulo bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lokAstasya hastau dhRtvA dammeSaknagaram Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:8
10 अन्तरसन्दर्भाः  

अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।


अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।


इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।


ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च।


दम्मेषकनगरेऽरिताराजस्य कार्य्याध्यक्षो मां धर्त्तुम् इच्छन् यदा सैन्यैस्तद् दम्मेषकनगरम् अरक्षयत्


पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्