Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগৰম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং শৌলো ভূমিত উত্থায চক্ষুষী উন্মীল্য কমপি ন দৃষ্টৱান্| তদা লোকাস্তস্য হস্তৌ ধৃৎৱা দম্মেষক্নগরম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ ၑော်လော ဘူမိတ ဥတ္ထာယ စက္ၐုၐီ ဥန္မီလျ ကမပိ န ဒၖၐ္ဋဝါန်၊ တဒါ လောကာသ္တသျ ဟသ္တော် ဓၖတွာ ဒမ္မေၐက္နဂရမ် အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અનન્તરં શૌલો ભૂમિત ઉત્થાય ચક્ષુષી ઉન્મીલ્ય કમપિ ન દૃષ્ટવાન્| તદા લોકાસ્તસ્ય હસ્તૌ ધૃત્વા દમ્મેષક્નગરમ્ આનયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 anantaraM zaulo bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lokAstasya hastau dhRtvA dammeSaknagaram Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:8
10 अन्तरसन्दर्भाः  

adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|


anantaraM tasyAH kharataradIptEH kAraNAt kimapi na dRSTvA saggigaNEna dhRtahastaH san dammESakanagaraM vrajitavAn|


ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|


tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAn pItavAMzca|


dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat


pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्