pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
प्रेरिता 9:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎকালপৰ্য্যনতং শৌলঃ প্ৰভোঃ শিষ্যাণাং প্ৰাতিকূল্যেন তাডনাবধযোঃ কথাং নিঃসাৰযন্ মহাযাজকস্য সন্নিধিং গৎৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎকালপর্য্যনতং শৌলঃ প্রভোঃ শিষ্যাণাং প্রাতিকূল্যেন তাডনাবধযোঃ কথাং নিঃসারযন্ মহাযাজকস্য সন্নিধিং গৎৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္ကာလပရျျနတံ ၑော်လး ပြဘေား ၑိၐျာဏာံ ပြာတိကူလျေန တာဍနာဗဓယေား ကထာံ နိးသာရယန် မဟာယာဇကသျ သန္နိဓိံ ဂတွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્કાલપર્ય્યનતં શૌલઃ પ્રભોઃ શિષ્યાણાં પ્રાતિકૂલ્યેન તાડનાબધયોઃ કથાં નિઃસારયન્ મહાયાજકસ્ય સન્નિધિં ગત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatkAlaparyyanataM zaulaH prabhoH ziSyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA |
pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|