Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৎকালপৰ্য্যনতং শৌলঃ প্ৰভোঃ শিষ্যাণাং প্ৰাতিকূল্যেন তাডনাবধযোঃ কথাং নিঃসাৰযন্ মহাযাজকস্য সন্নিধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৎকালপর্য্যনতং শৌলঃ প্রভোঃ শিষ্যাণাং প্রাতিকূল্যেন তাডনাবধযোঃ কথাং নিঃসারযন্ মহাযাজকস্য সন্নিধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတ္ကာလပရျျနတံ ၑော်လး ပြဘေား ၑိၐျာဏာံ ပြာတိကူလျေန တာဍနာဗဓယေား ကထာံ နိးသာရယန် မဟာယာဇကသျ သန္နိဓိံ ဂတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તત્કાલપર્ય્યનતં શૌલઃ પ્રભોઃ શિષ્યાણાં પ્રાતિકૂલ્યેન તાડનાબધયોઃ કથાં નિઃસારયન્ મહાયાજકસ્ય સન્નિધિં ગત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tatkAlaparyyanataM zaulaH prabhoH ziSyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:1
10 अन्तरसन्दर्भाः  

pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|


kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|


Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|


purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|


dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्