Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ত্ৰিযং পুৰুষঞ্চ তন্মতগ্ৰাহিণং যং কঞ্চিৎ পশ্যতি তান্ ধৃৎৱা বদ্ধ্ৱা যিৰূশালমম্ আনযতীত্যাশযেন দম্মেষক্নগৰীযং ধৰ্ম্মসমাজান্ প্ৰতি পত্ৰং যাচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ত্রিযং পুরুষঞ্চ তন্মতগ্রাহিণং যং কঞ্চিৎ পশ্যতি তান্ ধৃৎৱা বদ্ধ্ৱা যিরূশালমম্ আনযতীত্যাশযেন দম্মেষক্নগরীযং ধর্ম্মসমাজান্ প্রতি পত্রং যাচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ္တြိယံ ပုရုၐဉ္စ တန္မတဂြာဟိဏံ ယံ ကဉ္စိတ် ပၑျတိ တာန် ဓၖတွာ ဗဒ္ဓွာ ယိရူၑာလမမ် အာနယတီတျာၑယေန ဒမ္မေၐက္နဂရီယံ ဓရ္မ္မသမာဇာန် ပြတိ ပတြံ ယာစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ્ત્રિયં પુરુષઞ્ચ તન્મતગ્રાહિણં યં કઞ્ચિત્ પશ્યતિ તાન્ ધૃત્વા બદ્ધ્વા યિરૂશાલમમ્ આનયતીત્યાશયેન દમ્મેષક્નગરીયં ધર્મ્મસમાજાન્ પ્રતિ પત્રં યાચિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 striyaM puruSaJca tanmatagrAhiNaM yaM kaJcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayena dammeSaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:2
23 अन्तरसन्दर्भाः  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|


kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|


yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|


itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn|


tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|


asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|


atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|


tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?


dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat


pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्