ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পূৰ্ৱ্ৱং তস্মিন্নগৰে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী ৰ্মাযাক্ৰিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুৰুষং প্ৰোচ্য শোমিৰোণীযানাং মোহং জনযামাস|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পূর্ৱ্ৱং তস্মিন্নগরে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী র্মাযাক্রিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুরুষং প্রোচ্য শোমিরোণীযানাং মোহং জনযামাস|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပူရွွံ တသ္မိန္နဂရေ ၑိမောန္နာမာ ကၑ္စိဇ္ဇနော ဗဟွီ ရ္မာယာကြိယား ကၖတွာ သွံ ကဉ္စန မဟာပုရုၐံ ပြောစျ ၑောမိရောဏီယာနာံ မောဟံ ဇနယာမာသ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પૂર્વ્વં તસ્મિન્નગરે શિમોન્નામા કશ્ચિજ્જનો બહ્વી ર્માયાક્રિયાઃ કૃત્વા સ્વં કઞ્ચન મહાપુરુષં પ્રોચ્ય શોમિરોણીયાનાં મોહં જનયામાસ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH pUrvvaM tasminnagare zimonnAmA kazcijjano bahvI rmAyAkriyAH kRtvA svaM kaJcana mahApuruSaM procya zomiroNIyAnAM mohaM janayAmAsa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:9
20 अन्तरसन्दर्भाः  

yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|


sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE|


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|


yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|