Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ভক্তৱেশাঃ কিন্ত্ৱস্ৱীকৃতভক্তিগুণা ভৱিষ্যন্তি; এতাদৃশানাং লোকানাং সংমৰ্গং পৰিত্যজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ভক্তৱেশাঃ কিন্ত্ৱস্ৱীকৃতভক্তিগুণা ভৱিষ্যন্তি; এতাদৃশানাং লোকানাং সংমর্গং পরিত্যজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဘက္တဝေၑား ကိန္တွသွီကၖတဘက္တိဂုဏာ ဘဝိၐျန္တိ; ဧတာဒၖၑာနာံ လောကာနာံ သံမရ္ဂံ ပရိတျဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 ભક્તવેશાઃ કિન્ત્વસ્વીકૃતભક્તિગુણા ભવિષ્યન્તિ; એતાદૃશાનાં લોકાનાં સંમર્ગં પરિત્યજ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:5
20 अन्तरसन्दर्भाः  

aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|


hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|


yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|


yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|


yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


kintvapavitrA anarthakakathA dUrIkuru yatastadAlambina uttarOttaram adharmmE varddhiSyantE,


aparaM tvam anarthakAn ajnjAnAMzca praznAn vAgyuddhOtpAdakAn jnjAtvA dUrIkuru|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्