Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দৰ্পধ্মাতা ঈশ্ৱৰাপ্ৰেমিণঃ কিন্তু সুখপ্ৰেমিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দর্পধ্মাতা ঈশ্ৱরাপ্রেমিণঃ কিন্তু সুখপ্রেমিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသဃာတကာ ဒုးသာဟသိနော ဒရ္ပဓ္မာတာ ဤၑွရာပြေမိဏး ကိန္တု သုခပြေမိဏော

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વિશ્વાસઘાતકા દુઃસાહસિનો દર્પધ્માતા ઈશ્વરાપ્રેમિણઃ કિન્તુ સુખપ્રેમિણો

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:4
12 अन्तरसन्दर्भाः  

tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, iti jnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapi karmma na karttavyanjca|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


EtE lOkAH svAn pRthak kurvvantaH sAMsArikA AtmahInAzca santi|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्