प्रेरिता 8:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শেষে স শিমোনপি স্ৱযং প্ৰত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চৰ্য্যক্ৰিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শেষে স শিমোনপি স্ৱযং প্রত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চর্য্যক্রিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑေၐေ သ ၑိမောနပိ သွယံ ပြတျဲတ် တတော မဇ္ဇိတး သန် ဖိလိပေန ကၖတာမ် အာၑ္စရျျကြိယာံ လက္ၐဏဉ္စ ဝိလောကျာသမ္ဘဝံ မနျမာနသ္တေန သဟ သ္ထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શેષે સ શિમોનપિ સ્વયં પ્રત્યૈત્ તતો મજ્જિતઃ સન્ ફિલિપેન કૃતામ્ આશ્ચર્ય્યક્રિયાં લક્ષણઞ્ચ વિલોક્યાસમ્ભવં મન્યમાનસ્તેન સહ સ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zeSe sa zimonapi svayaM pratyait tato majjitaH san philipena kRtAm AzcaryyakriyAM lakSaNaJca vilokyAsambhavaM manyamAnastena saha sthitavAn| |
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|
tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaM sarvva mahAzcaryyaM manyadhvE|
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|
IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|