ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৌ ধৃৎৱা দিনাৱসানকাৰণাৎ পৰদিনপৰ্য্যনন্তং ৰুদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৌ ধৃৎৱা দিনাৱসানকারণাৎ পরদিনপর্য্যনন্তং রুদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တော် ဓၖတွာ ဒိနာဝသာနကာရဏာတ် ပရဒိနပရျျနန္တံ ရုဒ္ဓွာ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તૌ ધૃત્વા દિનાવસાનકારણાત્ પરદિનપર્ય્યનન્તં રુદ્ધ્વા સ્થાપિતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:3
11 अन्तरसन्दर्भाः  

tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?


atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA


tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|


mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|


tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|


striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|