tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|
प्रेरिता 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৌ ধৃৎৱা দিনাৱসানকাৰণাৎ পৰদিনপৰ্য্যনন্তং ৰুদ্ধ্ৱা স্থাপিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৌ ধৃৎৱা দিনাৱসানকারণাৎ পরদিনপর্য্যনন্তং রুদ্ধ্ৱা স্থাপিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တော် ဓၖတွာ ဒိနာဝသာနကာရဏာတ် ပရဒိနပရျျနန္တံ ရုဒ္ဓွာ သ္ထာပိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૌ ધૃત્વા દિનાવસાનકારણાત્ પરદિનપર્ય્યનન્તં રુદ્ધ્વા સ્થાપિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH| |
tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|
pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?
atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA
tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|
tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|