sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|
प्रेरिता 13:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধৰ্ম্মমাৰ্গাদ্ বহিৰ্ভূতং কৰ্ত্তুম্ অযতত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধর্ম্মমার্গাদ্ বহির্ভূতং কর্ত্তুম্ অযতত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွိလုမာ ယံ မာယာဝိနံ ဝဒန္တိ သ ဒေၑာဓိပတိံ ဓရ္မ္မမာရ္ဂာဒ် ဗဟိရ္ဘူတံ ကရ္တ္တုမ် အယတတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વિલુમા યં માયાવિનં વદન્તિ સ દેશાધિપતિં ધર્મ્મમાર્ગાદ્ બહિર્ભૂતં કર્ત્તુમ્ અયતત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvilumA yaM mAyAvinaM vadanti sa dezAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata| |
sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|
gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|
tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|
aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI
yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|