Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰঞ্চ ভিক্ষাদানাদিষু নানক্ৰিযাসু নিত্যং প্ৰৱৃত্তা যা যাফোনগৰনিৱাসিনী টাবিথানামা শিষ্যা যাং দৰ্ক্কাং অৰ্থাদ্ হৰিণীমযুক্ত্ৱা আহ্ৱযন্ সা নাৰী

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরঞ্চ ভিক্ষাদানাদিষু নানক্রিযাসু নিত্যং প্রৱৃত্তা যা যাফোনগরনিৱাসিনী টাবিথানামা শিষ্যা যাং দর্ক্কাং অর্থাদ্ হরিণীমযুক্ত্ৱা আহ্ৱযন্ সা নারী

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရဉ္စ ဘိက္ၐာဒါနာဒိၐု နာနကြိယာသု နိတျံ ပြဝၖတ္တာ ယာ ယာဖောနဂရနိဝါသိနီ ဋာဗိထာနာမာ ၑိၐျာ ယာံ ဒရ္က္ကာံ အရ္ထာဒ် ဟရိဏီမယုက္တွာ အာဟွယန် သာ နာရီ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અપરઞ્ચ ભિક્ષાદાનાદિષુ નાનક્રિયાસુ નિત્યં પ્રવૃત્તા યા યાફોનગરનિવાસિની ટાબિથાનામા શિષ્યા યાં દર્ક્કાં અર્થાદ્ હરિણીમયુક્ત્વા આહ્વયન્ સા નારી

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 aparaJca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphonagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:36
30 अन्तरसन्दर्भाः  

yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrA dviguNIcakAra|


ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|


yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|


tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|


sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;


yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|


lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|


ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्