kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;
प्रेरिता 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সালামীনগৰম্ উপস্থায তত্ৰ যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱৰস্য কথাং প্ৰাচাৰযতাং; যোহনপি তৎসহচৰোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সালামীনগরম্ উপস্থায তত্র যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱরস্য কথাং প্রাচারযতাং; যোহনপি তৎসহচরোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သာလာမီနဂရမ် ဥပသ္ထာယ တတြ ယိဟူဒီယာနာံ ဘဇနဘဝနာနိ ဂတွေၑွရသျ ကထာံ ပြာစာရယတာံ; ယောဟနပိ တတ္သဟစရော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સાલામીનગરમ્ ઉપસ્થાય તત્ર યિહૂદીયાનાં ભજનભવનાનિ ગત્વેશ્વરસ્ય કથાં પ્રાચારયતાં; યોહનપિ તત્સહચરોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvezvarasya kathAM prAcArayatAM; yohanapi tatsahacaro'bhavat| |
kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;
sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|
tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|
pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|
tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|
svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|
tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|
AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|
kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,