प्रेरिता 11:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শেষে শৌলং মৃগযিতুং বৰ্ণব্বাস্তাৰ্ষনগৰং প্ৰস্থিতৱান্| তত্ৰ তস্যোদ্দেশং প্ৰাপ্য তম্ আন্তিযখিযানগৰম্ আনযৎ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শেষে শৌলং মৃগযিতুং বর্ণব্বাস্তার্ষনগরং প্রস্থিতৱান্| তত্র তস্যোদ্দেশং প্রাপ্য তম্ আন্তিযখিযানগরম্ আনযৎ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑေၐေ ၑော်လံ မၖဂယိတုံ ဗရ္ဏဗ္ဗာသ္တာရ္ၐနဂရံ ပြသ္ထိတဝါန်၊ တတြ တသျောဒ္ဒေၑံ ပြာပျ တမ် အာန္တိယခိယာနဂရမ် အာနယတ်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શેષે શૌલં મૃગયિતું બર્ણબ્બાસ્તાર્ષનગરં પ્રસ્થિતવાન્| તત્ર તસ્યોદ્દેશં પ્રાપ્ય તમ્ આન્તિયખિયાનગરમ્ આનયત્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zeSe zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyoddezaM prApya tam AntiyakhiyAnagaram Anayat; |
tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|
vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;
EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|