Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 11:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 শেষে শৌলং মৃগযিতুং বৰ্ণব্বাস্তাৰ্ষনগৰং প্ৰস্থিতৱান্| তত্ৰ তস্যোদ্দেশং প্ৰাপ্য তম্ আন্তিযখিযানগৰম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 শেষে শৌলং মৃগযিতুং বর্ণব্বাস্তার্ষনগরং প্রস্থিতৱান্| তত্র তস্যোদ্দেশং প্রাপ্য তম্ আন্তিযখিযানগরম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ၑေၐေ ၑော်လံ မၖဂယိတုံ ဗရ္ဏဗ္ဗာသ္တာရ္ၐနဂရံ ပြသ္ထိတဝါန်၊ တတြ တသျောဒ္ဒေၑံ ပြာပျ တမ် အာန္တိယခိယာနဂရမ် အာနယတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 શેષે શૌલં મૃગયિતું બર્ણબ્બાસ્તાર્ષનગરં પ્રસ્થિતવાન્| તત્ર તસ્યોદ્દેશં પ્રાપ્ય તમ્ આન્તિયખિયાનગરમ્ આનયત્;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 zeSe zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyoddezaM prApya tam AntiyakhiyAnagaram Anayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:25
6 अन्तरसन्दर्भाः  

tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|


vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;


EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|


kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्