Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 11:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 শেষে শৌলং মৃগযিতুং বৰ্ণব্বাস্তাৰ্ষনগৰং প্ৰস্থিতৱান্| তত্ৰ তস্যোদ্দেশং প্ৰাপ্য তম্ আন্তিযখিযানগৰম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 শেষে শৌলং মৃগযিতুং বর্ণব্বাস্তার্ষনগরং প্রস্থিতৱান্| তত্র তস্যোদ্দেশং প্রাপ্য তম্ আন্তিযখিযানগরম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ၑေၐေ ၑော်လံ မၖဂယိတုံ ဗရ္ဏဗ္ဗာသ္တာရ္ၐနဂရံ ပြသ္ထိတဝါန်၊ တတြ တသျောဒ္ဒေၑံ ပြာပျ တမ် အာန္တိယခိယာနဂရမ် အာနယတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 શેષે શૌલં મૃગયિતું બર્ણબ્બાસ્તાર્ષનગરં પ્રસ્થિતવાન્| તત્ર તસ્યોદ્દેશં પ્રાપ્ય તમ્ આન્તિયખિયાનગરમ્ આનયત્;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:25
6 अन्तरसन्दर्भाः  

किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।


तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।


विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,


तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;


एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।


किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्