tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
प्रेरिता 11:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitarE yirUzAlamnagaraM gatavati tvakchEdinO lOkAstEna saha vivadamAnA avadan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰে যিৰূশালম্নগৰং গতৱতি ৎৱক্ছেদিনো লোকাস্তেন সহ ৱিৱদমানা অৱদন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতরে যিরূশালম্নগরং গতৱতি ৎৱক্ছেদিনো লোকাস্তেন সহ ৱিৱদমানা অৱদন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရေ ယိရူၑာလမ္နဂရံ ဂတဝတိ တွက္ဆေဒိနော လောကာသ္တေန သဟ ဝိဝဒမာနာ အဝဒန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતરે યિરૂશાલમ્નગરં ગતવતિ ત્વક્છેદિનો લોકાસ્તેન સહ વિવદમાના અવદન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitare yirUzAlamnagaraM gatavati tvakchedino lokAstena saha vivadamAnA avadan, |
tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|
yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaM zikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|
kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|
yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|