Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 15:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaM zikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যিহূদাদেশাৎ কিযন্তো জনা আগত্য ভ্ৰাতৃগণমিত্থং শিক্ষিতৱন্তো মূসাৱ্যৱস্থযা যদি যুষ্মাকং ৎৱক্ছেদো ন ভৱতি তৰ্হি যূযং পৰিত্ৰাণং প্ৰাপ্তুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যিহূদাদেশাৎ কিযন্তো জনা আগত্য ভ্রাতৃগণমিত্থং শিক্ষিতৱন্তো মূসাৱ্যৱস্থযা যদি যুষ্মাকং ৎৱক্ছেদো ন ভৱতি তর্হি যূযং পরিত্রাণং প্রাপ্তুং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယိဟူဒါဒေၑာတ် ကိယန္တော ဇနာ အာဂတျ ဘြာတၖဂဏမိတ္ထံ ၑိက္ၐိတဝန္တော မူသာဝျဝသ္ထယာ ယဒိ ယုၐ္မာကံ တွက္ဆေဒေါ န ဘဝတိ တရှိ ယူယံ ပရိတြာဏံ ပြာပ္တုံ န ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યિહૂદાદેશાત્ કિયન્તો જના આગત્ય ભ્રાતૃગણમિત્થં શિક્ષિતવન્તો મૂસાવ્યવસ્થયા યદિ યુષ્માકં ત્વક્છેદો ન ભવતિ તર્હિ યૂયં પરિત્રાણં પ્રાપ્તું ન શક્ષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:1
25 अन्तरसन्दर्भाः  

mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO na jAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pi mAnuSANAM tvakchEdaM kurutha|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|


tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|


vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|


kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma|


anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|


atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्