tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|
प्रेरिता 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোৱদৎ যান্ সৰ্ৱ্ৱান্ কালান্ সমযাংশ্চ পিতা স্ৱৱশেঽস্থাপযৎ তান্ জ্ঞাতৃং যুষ্মাকম্ অধিকাৰো ন জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোৱদৎ যান্ সর্ৱ্ৱান্ কালান্ সমযাংশ্চ পিতা স্ৱৱশেঽস্থাপযৎ তান্ জ্ঞাতৃং যুষ্মাকম্ অধিকারো ন জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဝဒတ် ယာန် သရွွာန် ကာလာန် သမယာံၑ္စ ပိတာ သွဝၑေ'သ္ထာပယတ် တာန် ဇ္ဉာတၖံ ယုၐ္မာကမ် အဓိကာရော န ဇာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોવદત્ યાન્ સર્વ્વાન્ કાલાન્ સમયાંશ્ચ પિતા સ્વવશેઽસ્થાપયત્ તાન્ જ્ઞાતૃં યુષ્માકમ્ અધિકારો ન જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sovadat yAn sarvvAn kAlAn samayAMzca pitA svavaze'sthApayat tAn jJAtRM yuSmAkam adhikAro na jAyate| |
tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|
aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|
kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|
aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati|
vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;
tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|