Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 13:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অপৰঞ্চ স্ৱৰ্গস্থদূতগণো ৱা পুত্ৰো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অপরঞ্চ স্ৱর্গস্থদূতগণো ৱা পুত্রো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အပရဉ္စ သွရ္ဂသ္ထဒူတဂဏော ဝါ ပုတြော ဝါ တာတာဒနျး ကောပိ တံ ဒိဝသံ တံ ဒဏ္ဍံ ဝါ န ဇ္ဉာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 અપરઞ્ચ સ્વર્ગસ્થદૂતગણો વા પુત્રો વા તાતાદન્યઃ કોપિ તં દિવસં તં દણ્ડં વા ન જ્ઞાપયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 aparaJca svargasthadUtagaNo vA putro vA tAtAdanyaH kopi taM divasaM taM daNDaM vA na jJApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:32
11 अन्तरसन्दर्भाः  

atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|


tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|


anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt


dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati|


tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|


kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|


yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्