yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|
3 योहन 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দীমীত্ৰিযস্য পক্ষে সৰ্ৱ্ৱৈঃ সাক্ষ্যম্ অদাযি ৱিশেষতঃ সত্যমতেনাপি, ৱযমপি তৎপক্ষে সাক্ষ্যং দদ্মঃ, অস্মাকঞ্চ সাক্ষ্যং সত্যমেৱেতি যূযং জানীথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দীমীত্রিযস্য পক্ষে সর্ৱ্ৱৈঃ সাক্ষ্যম্ অদাযি ৱিশেষতঃ সত্যমতেনাপি, ৱযমপি তৎপক্ষে সাক্ষ্যং দদ্মঃ, অস্মাকঞ্চ সাক্ষ্যং সত্যমেৱেতি যূযং জানীথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒီမီတြိယသျ ပက္ၐေ သရွွဲး သာက္ၐျမ် အဒါယိ ဝိၑေၐတး သတျမတေနာပိ, ဝယမပိ တတ္ပက္ၐေ သာက္ၐျံ ဒဒ္မး, အသ္မာကဉ္စ သာက္ၐျံ သတျမေဝေတိ ယူယံ ဇာနီထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દીમીત્રિયસ્ય પક્ષે સર્વ્વૈઃ સાક્ષ્યમ્ અદાયિ વિશેષતઃ સત્યમતેનાપિ, વયમપિ તત્પક્ષે સાક્ષ્યં દદ્મઃ, અસ્માકઞ્ચ સાક્ષ્યં સત્યમેવેતિ યૂયં જાનીથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dImItriyasya pakSe sarvvaiH sAkSyam adAyi vizeSataH satyamatenApi, vayamapi tatpakSe sAkSyaM dadmaH, asmAkaJca sAkSyaM satyameveti yUyaM jAnItha| |
yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|
yO jana EtAni sarvvANi likhitavAn atra sAkSyanjca dattavAn saEva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO
atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,
EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|
yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|