Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




3 योहन 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে প্ৰিয, ৎৱযা দুষ্কৰ্ম্ম নানুক্ৰিযতাং কিন্তু সৎকৰ্ম্মৈৱ| যঃ সৎকৰ্ম্মাচাৰী স ঈশ্ৱৰাৎ জাতঃ, যো দুষ্কৰ্ম্মাচাৰী স ঈশ্ৱৰং ন দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে প্রিয, ৎৱযা দুষ্কর্ম্ম নানুক্রিযতাং কিন্তু সৎকর্ম্মৈৱ| যঃ সৎকর্ম্মাচারী স ঈশ্ৱরাৎ জাতঃ, যো দুষ্কর্ম্মাচারী স ঈশ্ৱরং ন দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ပြိယ, တွယာ ဒုၐ္ကရ္မ္မ နာနုကြိယတာံ ကိန္တု သတ္ကရ္မ္မဲဝ၊ ယး သတ္ကရ္မ္မာစာရီ သ ဤၑွရာတ် ဇာတး, ယော ဒုၐ္ကရ္မ္မာစာရီ သ ဤၑွရံ န ဒၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 હે પ્રિય, ત્વયા દુષ્કર્મ્મ નાનુક્રિયતાં કિન્તુ સત્કર્મ્મૈવ| યઃ સત્કર્મ્માચારી સ ઈશ્વરાત્ જાતઃ, યો દુષ્કર્મ્માચારી સ ઈશ્વરં ન દૃષ્ટવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 he priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yo duSkarmmAcArI sa IzvaraM na dRSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:11
22 अन्तरसन्दर्भाः  

mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


yaH kukarmma karOti tasyAcArasya dRSTatvAt sa jyOtirRRtIyitvA tannikaTaM nAyAti;


hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA AdhbE|


hE bhrAtaraH, yUyaM mamAnugAminO bhavata vayanjca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNO lOkAn AlOkayadhvaM|


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA


ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|


sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu|


aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kO yuSmAn hiMsiSyatE?


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्