yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
3 योहन 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো ঽহং যদোপস্থাস্যামি তদা তেন যদ্যৎ ক্ৰিযতে তৎ সৰ্ৱ্ৱং তং স্মাৰযিষ্যামি, যতঃ স দুৰ্ৱ্ৱাক্যৈৰস্মান্ অপৱদতি, তেনাপি তৃপ্তিং ন গৎৱা স্ৱযমপি ভ্ৰাতৃন্ নানুগৃহ্লাতি যে চানুগ্ৰহীতুমিচ্ছন্তি তান্ সমিতিতো ঽপি বহিষ্কৰোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো ঽহং যদোপস্থাস্যামি তদা তেন যদ্যৎ ক্রিযতে তৎ সর্ৱ্ৱং তং স্মারযিষ্যামি, যতঃ স দুর্ৱ্ৱাক্যৈরস্মান্ অপৱদতি, তেনাপি তৃপ্তিং ন গৎৱা স্ৱযমপি ভ্রাতৃন্ নানুগৃহ্লাতি যে চানুগ্রহীতুমিচ্ছন্তি তান্ সমিতিতো ঽপি বহিষ্করোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော 'ဟံ ယဒေါပသ္ထာသျာမိ တဒါ တေန ယဒျတ် ကြိယတေ တတ် သရွွံ တံ သ္မာရယိၐျာမိ, ယတး သ ဒုရွွာကျဲရသ္မာန် အပဝဒတိ, တေနာပိ တၖပ္တိံ န ဂတွာ သွယမပိ ဘြာတၖန် နာနုဂၖဟ္လာတိ ယေ စာနုဂြဟီတုမိစ္ဆန္တိ တာန် သမိတိတော 'ပိ ဗဟိၐ္ကရောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો ઽહં યદોપસ્થાસ્યામિ તદા તેન યદ્યત્ ક્રિયતે તત્ સર્વ્વં તં સ્મારયિષ્યામિ, યતઃ સ દુર્વ્વાક્યૈરસ્માન્ અપવદતિ, તેનાપિ તૃપ્તિં ન ગત્વા સ્વયમપિ ભ્રાતૃન્ નાનુગૃહ્લાતિ યે ચાનુગ્રહીતુમિચ્છન્તિ તાન્ સમિતિતો ઽપિ બહિષ્કરોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato 'haM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti ye cAnugrahItumicchanti tAn samitito 'pi bahiSkaroti| |
yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|
anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|
yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|
yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|
bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH|
hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|