2 तीमुथियु 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সত্যমতাচ্চ শ্ৰোত্ৰাণি নিৱৰ্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্ৰৱৰ্ত্তিষ্যন্তে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সত্যমতাচ্চ শ্রোত্রাণি নিৱর্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্রৱর্ত্তিষ্যন্তে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သတျမတာစ္စ ၑြောတြာဏိ နိဝရ္တ္တျ ဝိပထဂါမိနော ဘူတွောပါချာနေၐု ပြဝရ္တ္တိၐျန္တေ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સત્યમતાચ્ચ શ્રોત્રાણિ નિવર્ત્ત્ય વિપથગામિનો ભૂત્વોપાખ્યાનેષુ પ્રવર્ત્તિષ્યન્તે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script satyamatAcca zrotrANi nivarttya vipathagAmino bhUtvopAkhyAneSu pravarttiSyante; |
iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE|
yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|
hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,
AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|
ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|