Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ইতি কাংশ্চিৎ লোকান্ যদ্ উপদিশেৰেতৎ মযাদিষ্টোঽভৱঃ, যতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিশ্ৱাসযুক্তেশ্ৱৰীযনিষ্ঠা ন জাযতে কিন্তু ৱিৱাদো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ইতি কাংশ্চিৎ লোকান্ যদ্ উপদিশেরেতৎ মযাদিষ্টোঽভৱঃ, যতঃ সর্ৱ্ৱৈরেতৈ র্ৱিশ্ৱাসযুক্তেশ্ৱরীযনিষ্ঠা ন জাযতে কিন্তু ৱিৱাদো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဣတိ ကာံၑ္စိတ် လောကာန် ယဒ် ဥပဒိၑေရေတတ် မယာဒိၐ္ဋော'ဘဝး, ယတး သရွွဲရေတဲ ရွိၑွာသယုက္တေၑွရီယနိၐ္ဌာ န ဇာယတေ ကိန္တု ဝိဝါဒေါ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ઇતિ કાંશ્ચિત્ લોકાન્ યદ્ ઉપદિશેરેતત્ મયાદિષ્ટોઽભવઃ, યતઃ સર્વ્વૈરેતૈ ર્વિશ્વાસયુક્તેશ્વરીયનિષ્ઠા ન જાયતે કિન્તુ વિવાદો જાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:4
19 अन्तरसन्दर्भाः  

aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


yuSmadartham IzvarENa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manyE|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,


tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


aparaM tvam anarthakAn ajnjAnAMzca praznAn vAgyuddhOtpAdakAn jnjAtvA dUrIkuru|


satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;


anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM


ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|


mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्