Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথাৰ্থম্ উপদেশম্ অসহ্যমানাঃ কৰ্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্ৰহীষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথার্থম্ উপদেশম্ অসহ্যমানাঃ কর্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্রহীষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတ ဧတာဒၖၑး သမယ အာယာတိ ယသ္မိန် လောကာ ယထာရ္ထမ် ဥပဒေၑမ် အသဟျမာနား ကရ္ဏကဏ္ဍူယနဝိၑိၐ္ဋာ ဘူတွာ နိဇာဘိလာၐာတ် ၑိက္ၐကာန် သံဂြဟီၐျန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યત એતાદૃશઃ સમય આયાતિ યસ્મિન્ લોકા યથાર્થમ્ ઉપદેશમ્ અસહ્યમાનાઃ કર્ણકણ્ડૂયનવિશિષ્ટા ભૂત્વા નિજાભિલાષાત્ શિક્ષકાન્ સંગ્રહીષ્યન્તિ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yata etAdRzaH samaya AyAti yasmin lokA yathArtham upadezam asahyamAnAH karNakaNDUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:3
33 अन्तरसन्दर्भाः  

sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|


ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|


tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|


hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;


aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM na bhavEt kintvIzvarIyazaktEH phalaM bhavEt,


vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,


hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्