sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|
2 तीमुथियु 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথাৰ্থম্ উপদেশম্ অসহ্যমানাঃ কৰ্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্ৰহীষ্যন্তি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথার্থম্ উপদেশম্ অসহ্যমানাঃ কর্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্রহীষ্যন্তি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဧတာဒၖၑး သမယ အာယာတိ ယသ္မိန် လောကာ ယထာရ္ထမ် ဥပဒေၑမ် အသဟျမာနား ကရ္ဏကဏ္ဍူယနဝိၑိၐ္ဋာ ဘူတွာ နိဇာဘိလာၐာတ် ၑိက္ၐကာန် သံဂြဟီၐျန္တိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત એતાદૃશઃ સમય આયાતિ યસ્મિન્ લોકા યથાર્થમ્ ઉપદેશમ્ અસહ્યમાનાઃ કર્ણકણ્ડૂયનવિશિષ્ટા ભૂત્વા નિજાભિલાષાત્ શિક્ષકાન્ સંગ્રહીષ્યન્તિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata etAdRzaH samaya AyAti yasmin lokA yathArtham upadezam asahyamAnAH karNakaNDUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti |
sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|
sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|
hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;
aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM na bhavEt kintvIzvarIyazaktEH phalaM bhavEt,
vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,
hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|