pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|
2 तीमुथियु 3:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আন্তিযখিযাযাম্ ইকনিযে লূস্ত্ৰাযাঞ্চ মাং প্ৰতি যদ্যদ্ অঘটত যাংশ্চোপদ্ৰৱান্ অহম্ অসহে সৰ্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসৰ্ৱ্ৱতঃ প্ৰভু ৰ্মাম্ উদ্ধৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আন্তিযখিযাযাম্ ইকনিযে লূস্ত্রাযাঞ্চ মাং প্রতি যদ্যদ্ অঘটত যাংশ্চোপদ্রৱান্ অহম্ অসহে সর্ৱ্ৱমেতৎ ৎৱম্ অৱগতোঽসি কিন্তু তৎসর্ৱ্ৱতঃ প্রভু র্মাম্ উদ্ধৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာန္တိယခိယာယာမ် ဣကနိယေ လူသ္တြာယာဉ္စ မာံ ပြတိ ယဒျဒ် အဃဋတ ယာံၑ္စောပဒြဝါန် အဟမ် အသဟေ သရွွမေတတ် တွမ် အဝဂတော'သိ ကိန္တု တတ္သရွွတး ပြဘု ရ္မာမ် ဥဒ္ဓၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આન્તિયખિયાયામ્ ઇકનિયે લૂસ્ત્રાયાઞ્ચ માં પ્રતિ યદ્યદ્ અઘટત યાંશ્ચોપદ્રવાન્ અહમ્ અસહે સર્વ્વમેતત્ ત્વમ્ અવગતોઽસિ કિન્તુ તત્સર્વ્વતઃ પ્રભુ ર્મામ્ ઉદ્ધૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script AntiyakhiyAyAm ikaniye lUstrAyAJca mAM prati yadyad aghaTata yAMzcopadravAn aham asahe sarvvametat tvam avagato'si kintu tatsarvvataH prabhu rmAm uddhRtavAn| |
pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|
kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|
tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|
phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|
tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|
vizESatO yihUdIyalOkEbhyO bhinnajAtIyEbhyazca tvAM manOnItaM kRtvA tESAM yathA pApamOcanaM bhavati
tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati
yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH,
yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|
yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|
tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|
aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|
prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,