Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতঃ খ্ৰীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱৰ্ত্তন্তে তদ্ৱদ্ ৱযং খ্ৰীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতঃ খ্রীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱর্ত্তন্তে তদ্ৱদ্ ৱযং খ্রীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတး ခြီၐ္ဋသျ က္လေၑာ ယဒွဒ် ဗာဟုလျေနာသ္မာသု ဝရ္တ္တန္တေ တဒွဒ် ဝယံ ခြီၐ္ဋေန ဗဟုသာန္တွနာဎျာ အပိ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યતઃ ખ્રીષ્ટસ્ય ક્લેશા યદ્વદ્ બાહુલ્યેનાસ્માસુ વર્ત્તન્તે તદ્વદ્ વયં ખ્રીષ્ટેન બહુસાન્ત્વનાઢ્યા અપિ ભવામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:5
13 अन्तरसन्दर्भाः  

yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|


kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्