Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 20:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ফলতঃ সৰ্ৱ্ৱথা নম্ৰমনাঃ সন্ বহুশ্ৰুপাতেন যিহুদীযানাম্ কুমন্ত্ৰণাজাতনানাপৰীক্ষাভিঃ প্ৰভোঃ সেৱামকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ফলতঃ সর্ৱ্ৱথা নম্রমনাঃ সন্ বহুশ্রুপাতেন যিহুদীযানাম্ কুমন্ত্রণাজাতনানাপরীক্ষাভিঃ প্রভোঃ সেৱামকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဖလတး သရွွထာ နမြမနား သန် ဗဟုၑြုပါတေန ယိဟုဒီယာနာမ် ကုမန္တြဏာဇာတနာနာပရီက္ၐာဘိး ပြဘေား သေဝါမကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ફલતઃ સર્વ્વથા નમ્રમનાઃ સન્ બહુશ્રુપાતેન યિહુદીયાનામ્ કુમન્ત્રણાજાતનાનાપરીક્ષાભિઃ પ્રભોઃ સેવામકરવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:19
37 अन्तरसन्दर्भाः  

pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|


kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|


tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA


yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,


tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|


vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|


vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|


asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|


mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|


yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|


yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|


yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM


yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|


yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|


tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्