tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|
2 तीमुथियु 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং বহুভিঃ সাক্ষিভিঃ প্ৰমাণীকৃতাং যাং শিক্ষাং শ্ৰুতৱানসি তাং ৱিশ্ৱাস্যেষু পৰস্মৈ শিক্ষাদানে নিপুণেষু চ লোকেষু সমৰ্পয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং বহুভিঃ সাক্ষিভিঃ প্রমাণীকৃতাং যাং শিক্ষাং শ্রুতৱানসি তাং ৱিশ্ৱাস্যেষু পরস্মৈ শিক্ষাদানে নিপুণেষু চ লোকেষু সমর্পয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ဗဟုဘိး သာက္ၐိဘိး ပြမာဏီကၖတာံ ယာံ ၑိက္ၐာံ ၑြုတဝါနသိ တာံ ဝိၑွာသျေၐု ပရသ္မဲ ၑိက္ၐာဒါနေ နိပုဏေၐု စ လောကေၐု သမရ္ပယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં બહુભિઃ સાક્ષિભિઃ પ્રમાણીકૃતાં યાં શિક્ષાં શ્રુતવાનસિ તાં વિશ્વાસ્યેષુ પરસ્મૈ શિક્ષાદાને નિપુણેષુ ચ લોકેષુ સમર્પય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyeSu parasmai zikSAdAne nipuNeSu ca lokeSu samarpaya| |
tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|
tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?
ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|
vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi
prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|
EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|
kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi;
atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|