Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তদানীং স কথিতৱান্, নিজভাণ্ডাগাৰাৎ নৱীনপুৰাতনানি ৱস্তূনি নিৰ্গমযতি যো গৃহস্থঃ স ইৱ স্ৱৰ্গৰাজ্যমধি শিক্ষিতাঃ স্ৱৰ্ৱ উপদেষ্টাৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তদানীং স কথিতৱান্, নিজভাণ্ডাগারাৎ নৱীনপুরাতনানি ৱস্তূনি নির্গমযতি যো গৃহস্থঃ স ইৱ স্ৱর্গরাজ্যমধি শিক্ষিতাঃ স্ৱর্ৱ উপদেষ্টারঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တဒါနီံ သ ကထိတဝါန်, နိဇဘာဏ္ဍာဂါရာတ် နဝီနပုရာတနာနိ ဝသ္တူနိ နိရ္ဂမယတိ ယော ဂၖဟသ္ထး သ ဣဝ သွရ္ဂရာဇျမဓိ ၑိက္ၐိတား သွရွ ဥပဒေၐ္ဋာရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તદાનીં સ કથિતવાન્, નિજભાણ્ડાગારાત્ નવીનપુરાતનાનિ વસ્તૂનિ નિર્ગમયતિ યો ગૃહસ્થઃ સ ઇવ સ્વર્ગરાજ્યમધિ શિક્ષિતાઃ સ્વર્વ ઉપદેષ્ટારઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

52 tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadeSTAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:52
31 अन्तरसन्दर्भाः  

tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|


yIzunA tE pRSTA yuSmAbhiH kimEtAnyAkhyAnAnyabudhyanta? tadA tE pratyavadan, satyaM prabhO|


anantaraM yIzurEtAH sarvvA dRSTAntakathAH samApya tasmAt sthAnAt pratasthE| aparaM svadEzamAgatya janAn bhajanabhavana upadiSTavAn;


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;


atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|


upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्