atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|
2 पतरस 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiH sukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaM kurvvantaH kalagkinO dOSiNazca bhavanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে দিৱা প্ৰকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সাৰ্দ্ধং ভোজনং কুৰ্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে দিৱা প্রকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সার্দ্ধং ভোজনং কুর্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဒိဝါ ပြကၖၐ္ဋဘောဇနံ သုခံ မနျန္တေ နိဇဆလဲး သုခဘောဂိနး သန္တော ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဘောဇနံ ကုရွွန္တး ကလင်္ကိနော ဒေါၐိဏၑ္စ ဘဝန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે દિવા પ્રકૃષ્ટભોજનં સુખં મન્યન્તે નિજછલૈઃ સુખભોગિનઃ સન્તો યુષ્માભિઃ સાર્દ્ધં ભોજનં કુર્વ્વન્તઃ કલઙ્કિનો દોષિણશ્ચ ભવન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te divA prakRSTabhojanaM sukhaM manyante nijachalaiH sukhabhoginaH santo yuSmAbhiH sArddhaM bhojanaM kurvvantaH kalaGkino doSiNazca bhavanti| |
atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|
aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|
tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|
kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|
yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|
yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|
tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,
parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|