naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
2 पतरस 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যে বুদ্ধিহীনাঃ প্ৰকৃতা জন্তৱো ধৰ্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধৰ্ম্মস্য ফলং প্ৰাপ্স্যন্তি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যে বুদ্ধিহীনাঃ প্রকৃতা জন্তৱো ধর্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধর্ম্মস্য ফলং প্রাপ্স্যন্তি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယေ ဗုဒ္ဓိဟီနား ပြကၖတာ ဇန္တဝေါ ဓရ္တ္တဝျတာယဲ ဝိနာၑျတာယဲ စ ဇာယန္တေ တတ္သဒၖၑာ ဣမေ ယန္န ဗုဓျန္တေ တတ် နိန္ဒန္တး သွကီယဝိနာၑျတယာ ဝိနံက္ၐျန္တိ သွီယာဓရ္မ္မသျ ဖလံ ပြာပ္သျန္တိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યે બુદ્ધિહીનાઃ પ્રકૃતા જન્તવો ધર્ત્તવ્યતાયૈ વિનાશ્યતાયૈ ચ જાયન્તે તત્સદૃશા ઇમે યન્ન બુધ્યન્તે તત્ નિન્દન્તઃ સ્વકીયવિનાશ્યતયા વિનંક્ષ્યન્તિ સ્વીયાધર્મ્મસ્ય ફલં પ્રાપ્સ્યન્તિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu ye buddhihInAH prakRtA jantavo dharttavyatAyai vinAzyatAyai ca jAyante tatsadRzA ime yanna budhyante tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca| |
naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
svazarIrArthaM yEna bIjam upyatE tEna zarIrAd vinAzarUpaM zasyaM lapsyatE kintvAtmanaH kRtE yEna bIjam upyatE tEnAtmatO'nantajIvitarUpaM zasyaM lapsyatE|
tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|
tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|
kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazava ivEndriyairavagacchanti tEna nazyanti|