aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti
2 पतरस 1:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম পৰলোকগমনাৎ পৰমপি যূযং যদেতানি স্মৰ্ত্তুং শক্ষ্যথ তস্মিন্ সৰ্ৱ্ৱথা যতিষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম পরলোকগমনাৎ পরমপি যূযং যদেতানি স্মর্ত্তুং শক্ষ্যথ তস্মিন্ সর্ৱ্ৱথা যতিষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ ပရလောကဂမနာတ် ပရမပိ ယူယံ ယဒေတာနိ သ္မရ္တ္တုံ ၑက္ၐျထ တသ္မိန် သရွွထာ ယတိၐျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ પરલોકગમનાત્ પરમપિ યૂયં યદેતાનિ સ્મર્ત્તું શક્ષ્યથ તસ્મિન્ સર્વ્વથા યતિષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama paralokagamanAt paramapi yUyaM yadetAni smarttuM zakSyatha tasmin sarvvathA yatiSye| |
aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti
tau tEna yirUzAlampurE yO mRtyuH sAdhiSyatE tadIyAM kathAM tEna sArddhaM kathayitum ArEbhAtE|
aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|
vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|
yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|