Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:58 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 অপৰঞ্চ ৱিৱাদিনা সাৰ্দ্ধং ৱিচাৰযিতুঃ সমীপং গচ্ছন্ পথি তস্মাদুদ্ধাৰং প্ৰাপ্তুং যতস্ৱ নোচেৎ স ৎৱাং ধৃৎৱা ৱিচাৰযিতুঃ সমীপং নযতি| ৱিচাৰযিতা যদি ৎৱাং প্ৰহৰ্ত্তুঃ সমীপং সমৰ্পযতি প্ৰহৰ্ত্তা ৎৱাং কাৰাযাং বধ্নাতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 অপরঞ্চ ৱিৱাদিনা সার্দ্ধং ৱিচারযিতুঃ সমীপং গচ্ছন্ পথি তস্মাদুদ্ধারং প্রাপ্তুং যতস্ৱ নোচেৎ স ৎৱাং ধৃৎৱা ৱিচারযিতুঃ সমীপং নযতি| ৱিচারযিতা যদি ৎৱাং প্রহর্ত্তুঃ সমীপং সমর্পযতি প্রহর্ত্তা ৎৱাং কারাযাং বধ্নাতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 အပရဉ္စ ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝိစာရယိတုး သမီပံ ဂစ္ဆန် ပထိ တသ္မာဒုဒ္ဓါရံ ပြာပ္တုံ ယတသွ နောစေတ် သ တွာံ ဓၖတွာ ဝိစာရယိတုး သမီပံ နယတိ၊ ဝိစာရယိတာ ယဒိ တွာံ ပြဟရ္တ္တုး သမီပံ သမရ္ပယတိ ပြဟရ္တ္တာ တွာံ ကာရာယာံ ဗဓ္နာတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

58 અપરઞ્ચ વિવાદિના સાર્દ્ધં વિચારયિતુઃ સમીપં ગચ્છન્ પથિ તસ્માદુદ્ધારં પ્રાપ્તું યતસ્વ નોચેત્ સ ત્વાં ધૃત્વા વિચારયિતુઃ સમીપં નયતિ| વિચારયિતા યદિ ત્વાં પ્રહર્ત્તુઃ સમીપં સમર્પયતિ પ્રહર્ત્તા ત્વાં કારાયાં બધ્નાતિ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

58 aparaJca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nocet sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:58
20 अन्तरसन्दर्भाः  

tathApi sa tat nAgagIkRtya yAvat sarvvamRNaM na parizOdhitavAn tAvat taM kArAyAM sthApayAmAsa|


tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|


tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|


mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE|


hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्