Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মম পৰলোকগমনাৎ পৰমপি যূযং যদেতানি স্মৰ্ত্তুং শক্ষ্যথ তস্মিন্ সৰ্ৱ্ৱথা যতিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মম পরলোকগমনাৎ পরমপি যূযং যদেতানি স্মর্ত্তুং শক্ষ্যথ তস্মিন্ সর্ৱ্ৱথা যতিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မမ ပရလောကဂမနာတ် ပရမပိ ယူယံ ယဒေတာနိ သ္မရ္တ္တုံ ၑက္ၐျထ တသ္မိန် သရွွထာ ယတိၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 મમ પરલોકગમનાત્ પરમપિ યૂયં યદેતાનિ સ્મર્ત્તું શક્ષ્યથ તસ્મિન્ સર્વ્વથા યતિષ્યે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 mama paralokagamanAt paramapi yUyaM yadetAni smarttuM zakSyatha tasmin sarvvathA yatiSye|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:15
11 अन्तरसन्दर्भाः  

अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति


तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।


यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?


अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्