aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|
2 पतरस 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যাৱদ্ এতস্মিন্ দূষ্যে তিষ্ঠামি তাৱদ্ যুষ্মান্ স্মাৰযন্ প্ৰবোধযিতুং ৱিহিতং মন্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যাৱদ্ এতস্মিন্ দূষ্যে তিষ্ঠামি তাৱদ্ যুষ্মান্ স্মারযন্ প্রবোধযিতুং ৱিহিতং মন্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယာဝဒ် ဧတသ္မိန် ဒူၐျေ တိၐ္ဌာမိ တာဝဒ် ယုၐ္မာန် သ္မာရယန် ပြဗောဓယိတုံ ဝိဟိတံ မနျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યાવદ્ એતસ્મિન્ દૂષ્યે તિષ્ઠામિ તાવદ્ યુષ્માન્ સ્મારયન્ પ્રબોધયિતું વિહિતં મન્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yAvad etasmin dUSye tiSThAmi tAvad yuSmAn smArayan prabodhayituM vihitaM manye| |
aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA
atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|
yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|
yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|
hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA