Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलिप्पियों 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো হেতোৰহং খ্ৰীষ্টং তস্য পুনৰুত্থিতে ৰ্গুণং তস্য দুঃখানাং ভাগিৎৱঞ্চ জ্ঞাৎৱা তস্য মৃত্যোৰাকৃতিঞ্চ গৃহীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো হেতোরহং খ্রীষ্টং তস্য পুনরুত্থিতে র্গুণং তস্য দুঃখানাং ভাগিৎৱঞ্চ জ্ঞাৎৱা তস্য মৃত্যোরাকৃতিঞ্চ গৃহীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဟေတောရဟံ ခြီၐ္ဋံ တသျ ပုနရုတ္ထိတေ ရ္ဂုဏံ တသျ ဒုးခါနာံ ဘာဂိတွဉ္စ ဇ္ဉာတွာ တသျ မၖတျောရာကၖတိဉ္စ ဂၖဟီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યતો હેતોરહં ખ્રીષ્ટં તસ્ય પુનરુત્થિતે ર્ગુણં તસ્ય દુઃખાનાં ભાગિત્વઞ્ચ જ્ઞાત્વા તસ્ય મૃત્યોરાકૃતિઞ્ચ ગૃહીત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 yato hetorahaM khrISTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitvaJca jJAtvA tasya mRtyorAkRtiJca gRhItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:10
34 अन्तरसन्दर्भाः  

tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|


kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|


EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|


yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|


yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|


sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyai ca pavitralOkAnAM siddhatAyAstAdRzam upAyaM nizcitavAn|


kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,


yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|


vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|


yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्