2 कुरिन्थियों 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কৃপালুঃ পিতা সৰ্ৱ্ৱসান্ত্ৱনাকাৰীশ্ৱৰশ্চ যোঽস্মৎপ্ৰভোৰ্যীশুখ্ৰীষ্টস্য তাত ঈশ্ৱৰঃ স ধন্যো ভৱতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কৃপালুঃ পিতা সর্ৱ্ৱসান্ত্ৱনাকারীশ্ৱরশ্চ যোঽস্মৎপ্রভোর্যীশুখ্রীষ্টস্য তাত ঈশ্ৱরঃ স ধন্যো ভৱতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကၖပါလုး ပိတာ သရွွသာန္တွနာကာရီၑွရၑ္စ ယော'သ္မတ္ပြဘောရျီၑုခြီၐ္ဋသျ တာတ ဤၑွရး သ ဓနျော ဘဝတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કૃપાલુઃ પિતા સર્વ્વસાન્ત્વનાકારીશ્વરશ્ચ યોઽસ્મત્પ્રભોર્યીશુખ્રીષ્ટસ્ય તાત ઈશ્વરઃ સ ધન્યો ભવતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu| |
tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|
asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|
asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|
khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA
asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO
vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|