Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 খ্ৰীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সৰ্ৱ্ৱান্ পৱিত্ৰলোকান্ প্ৰতি প্ৰেম্নশ্চ ৱাৰ্ত্তাং শ্ৰুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 খ্রীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সর্ৱ্ৱান্ পৱিত্রলোকান্ প্রতি প্রেম্নশ্চ ৱার্ত্তাং শ্রুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ခြီၐ္ဋေ ယီၑော် ယုၐ္မာကံ ဝိၑွာသသျ သရွွာန် ပဝိတြလောကာန် ပြတိ ပြေမ္နၑ္စ ဝါရ္တ္တာံ ၑြုတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ખ્રીષ્ટે યીશૌ યુષ્માકં વિશ્વાસસ્ય સર્વ્વાન્ પવિત્રલોકાન્ પ્રતિ પ્રેમ્નશ્ચ વાર્ત્તાં શ્રુત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 khrISTe yIzau yuSmAkaM vizvAsasya sarvvAn pavitralokAn prati premnazca vArttAM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:3
16 अन्तरसन्दर्भाः  

yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta|


IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|


kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|


prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,


vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,


aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्