Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 7:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu namrANAM sAntvayitA ya IzvaraH sa tItasyAgamanEnAsmAn asAntvayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু নম্ৰাণাং সান্ত্ৱযিতা য ঈশ্ৱৰঃ স তীতস্যাগমনেনাস্মান্ অসান্ত্ৱযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু নম্রাণাং সান্ত্ৱযিতা য ঈশ্ৱরঃ স তীতস্যাগমনেনাস্মান্ অসান্ত্ৱযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု နမြာဏာံ သာန္တွယိတာ ယ ဤၑွရး သ တီတသျာဂမနေနာသ္မာန် အသာန္တွယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ નમ્રાણાં સાન્ત્વયિતા ય ઈશ્વરઃ સ તીતસ્યાગમનેનાસ્માન્ અસાન્ત્વયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:6
20 अन्तरसन्दर्भाः  

khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt;


uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|


pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|


kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasya sAntvanayApi, yatO'smAsu yuSmAkaM hArddavilApAsaktatvESvasmAkaM samIpE varNitESu mama mahAnandO jAtaH|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्