Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 16:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱৰস্য নামানিন্দন্ তৎপ্ৰশংসাৰ্থঞ্চ মনঃপৰিৱৰ্ত্তনং নাকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱরস্য নামানিন্দন্ তৎপ্রশংসার্থঞ্চ মনঃপরিৱর্ত্তনং নাকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေန မနုၐျာ မဟာတာပေန တာပိတာသ္တေၐာံ ဒဏ္ဍာနာမ် အာဓိပတျဝိၑိၐ္ဋသျေၑွရသျ နာမာနိန္ဒန် တတ္ပြၑံသာရ္ထဉ္စ မနးပရိဝရ္တ္တနံ နာကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તેન મનુષ્યા મહાતાપેન તાપિતાસ્તેષાં દણ્ડાનામ્ આધિપત્યવિશિષ્ટસ્યેશ્વરસ્ય નામાનિન્દન્ તત્પ્રશંસાર્થઞ્ચ મનઃપરિવર્ત્તનં નાકુર્વ્વન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:9
20 अन्तरसन्दर्भाः  

युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।


गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।


अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्