Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 16:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱৰস্য নামানিন্দন্ তৎপ্ৰশংসাৰ্থঞ্চ মনঃপৰিৱৰ্ত্তনং নাকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱরস্য নামানিন্দন্ তৎপ্রশংসার্থঞ্চ মনঃপরিৱর্ত্তনং নাকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေန မနုၐျာ မဟာတာပေန တာပိတာသ္တေၐာံ ဒဏ္ဍာနာမ် အာဓိပတျဝိၑိၐ္ဋသျေၑွရသျ နာမာနိန္ဒန် တတ္ပြၑံသာရ္ထဉ္စ မနးပရိဝရ္တ္တနံ နာကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તેન મનુષ્યા મહાતાપેન તાપિતાસ્તેષાં દણ્ડાનામ્ આધિપત્યવિશિષ્ટસ્યેશ્વરસ્ય નામાનિન્દન્ તત્પ્રશંસાર્થઞ્ચ મનઃપરિવર્ત્તનં નાકુર્વ્વન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:9
20 अन्तरसन्दर्भाः  

yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|


yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|


tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|


gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|


aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्