Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্ৰাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্ৰা আনীয জগাদ; হে প্ৰভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমৰ্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্রাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্রা আনীয জগাদ; হে প্রভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমর্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါနီံ ယး ပဉ္စ ပေါဋလိကား ပြာပ္တဝါန် သ တာ ဒွိဂုဏီကၖတမုဒြာ အာနီယ ဇဂါဒ; ဟေ ပြဘော, ဘဝတာ မယိ ပဉ္စ ပေါဋလိကား သမရ္ပိတား, ပၑျတု, တာ မယာ ဒွိဂုဏီကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તદાનીં યઃ પઞ્ચ પોટલિકાઃ પ્રાપ્તવાન્ સ તા દ્વિગુણીકૃતમુદ્રા આનીય જગાદ; હે પ્રભો, ભવતા મયિ પઞ્ચ પોટલિકાઃ સમર્પિતાઃ, પશ્યતુ, તા મયા દ્વિગુણીકૃતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:20
8 अन्तरसन्दर्भाः  

आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।


यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।


किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्