Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্ৰাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্ৰা আনীয জগাদ; হে প্ৰভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমৰ্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদানীং যঃ পঞ্চ পোটলিকাঃ প্রাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্রা আনীয জগাদ; হে প্রভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমর্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါနီံ ယး ပဉ္စ ပေါဋလိကား ပြာပ္တဝါန် သ တာ ဒွိဂုဏီကၖတမုဒြာ အာနီယ ဇဂါဒ; ဟေ ပြဘော, ဘဝတာ မယိ ပဉ္စ ပေါဋလိကား သမရ္ပိတား, ပၑျတု, တာ မယာ ဒွိဂုဏီကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તદાનીં યઃ પઞ્ચ પોટલિકાઃ પ્રાપ્તવાન્ સ તા દ્વિગુણીકૃતમુદ્રા આનીય જગાદ; હે પ્રભો, ભવતા મયિ પઞ્ચ પોટલિકાઃ સમર્પિતાઃ, પશ્યતુ, તા મયા દ્વિગુણીકૃતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:20
8 अन्तरसन्दर्भाः  

ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|


yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्